Original

तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः ।विसिस्मिये तदा भीमो जहृषे च पुनः पुनः ॥ ६ ॥

Segmented

तद् रूपम् महद् आलक्ष्य भ्रातुः कौरव-नन्दनः विसिस्मिये तदा भीमो जहृषे च पुनः पुनः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
कौरव कौरव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
विसिस्मिये विस्मि pos=v,p=3,n=s,l=lit
तदा तदा pos=i
भीमो भीम pos=n,g=m,c=1,n=s
जहृषे हृष् pos=v,p=3,n=s,l=lit
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i