Original

क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः ।सम्यक्प्रणीय दण्डं हि कामद्वेषविवर्जिताः ।अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम् ॥ ५२ ॥

Segmented

क्षत्रम् याति तथा स्वर्गम् भुवि निग्रह-पालनैः सम्यक् प्रणीय दण्डम् हि काम-द्वेष-विवर्जिताः अलुब्धा विगत-क्रोधाः सताम् यान्ति सलोकताम्

Analysis

Word Lemma Parse
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
तथा तथा pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
निग्रह निग्रह pos=n,comp=y
पालनैः पालन pos=n,g=n,c=3,n=p
सम्यक् सम्यक् pos=i
प्रणीय प्रणी pos=vi
दण्डम् दण्ड pos=n,g=m,c=2,n=s
हि हि pos=i
काम काम pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
अलुब्धा अलुब्ध pos=a,g=m,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
क्रोधाः क्रोध pos=n,g=m,c=1,n=p
सताम् अस् pos=va,g=m,c=6,n=p,f=part
यान्ति या pos=v,p=3,n=p,l=lat
सलोकताम् सलोकता pos=n,g=f,c=2,n=s