Original

एष ते विहितः पार्थ घोरो धर्मो दुरन्वयः ।तं स्वधर्मविभागेन विनयस्थोऽनुपालय ॥ ५० ॥

Segmented

एष ते विहितः पार्थ घोरो धर्मो दुरन्वयः तम् स्वधर्म-विभागेन विनय-स्थः ऽनुपालय

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
विहितः विधा pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
घोरो घोर pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
दुरन्वयः दुरन्वय pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
स्वधर्म स्वधर्म pos=n,comp=y
विभागेन विभाग pos=n,g=m,c=3,n=s
विनय विनय pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
ऽनुपालय अनुपालय् pos=v,p=2,n=s,l=lot