Original

समुच्छ्रितमहाकायो द्वितीय इव पर्वतः ।ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः ।दीर्घलाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः ॥ ५ ॥

Segmented

समुच्छ्रित-महा-कायः द्वितीय इव पर्वतः ताम्र-ईक्षणः तीक्ष्ण-दंष्ट्रः भृकुटी-कृत-लोचनः दीर्घ-लाङ्गूलम् आविध्य दिशो व्याप्य स्थितः कपिः

Analysis

Word Lemma Parse
समुच्छ्रित समुच्छ्रि pos=va,comp=y,f=part
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
द्वितीय द्वितीय pos=a,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
ताम्र ताम्र pos=n,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
भृकुटी भृकुटी pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
लाङ्गूलम् लाङ्गूल pos=n,g=n,c=2,n=s
आविध्य आव्यध् pos=vi
दिशो दिश् pos=n,g=f,c=2,n=p
व्याप्य व्याप् pos=vi
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
कपिः कपि pos=n,g=m,c=1,n=s