Original

बुद्ध्या सुप्रतिपन्नेषु कुर्यात्साधुपरिग्रहम् ।निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत् ॥ ४८ ॥

Segmented

बुद्ध्या सुप्रतिपन्नेषु कुर्यात् साधु-परिग्रहम् निग्रहम् च अपि अशिष्टेषु निर्मर्यादेषु कारयेत्

Analysis

Word Lemma Parse
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
सुप्रतिपन्नेषु सुप्रतिपन्न pos=a,g=m,c=7,n=p
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
साधु साधु pos=a,comp=y
परिग्रहम् परिग्रह pos=n,g=m,c=2,n=s
निग्रहम् निग्रह pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अशिष्टेषु अशिष्ट pos=a,g=m,c=7,n=p
निर्मर्यादेषु निर्मर्याद pos=a,g=m,c=7,n=p
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin