Original

स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा ।बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् ॥ ४७ ॥

Segmented

स्वेभ्यः च एव परेभ्यः च कार्य-अकार्य-समुद्भवा बुद्धिः कर्मसु विज्ञेया रिपूणाम् च बलाबलम्

Analysis

Word Lemma Parse
स्वेभ्यः स्व pos=a,g=m,c=5,n=p
pos=i
एव एव pos=i
परेभ्यः पर pos=n,g=m,c=5,n=p
pos=i
कार्य कार्य pos=n,comp=y
अकार्य अकार्य pos=n,comp=y
समुद्भवा समुद्भव pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
विज्ञेया विज्ञा pos=va,g=f,c=1,n=s,f=krtya
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
pos=i
बलाबलम् बलाबल pos=n,g=n,c=1,n=s