Original

मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत् ।स्निग्धैश्च नीतिविन्यासान्मूर्खान्सर्वत्र वर्जयेत् ॥ ४५ ॥

Segmented

मन्त्रयेत् सह विद्वद्भिः शक्तैः कर्माणि कारयेत् स्निग्धैः च नीति-विन्यासान् मूर्खान् सर्वत्र वर्जयेत्

Analysis

Word Lemma Parse
मन्त्रयेत् मन्त्रय् pos=v,p=3,n=s,l=vidhilin
सह सह pos=i
विद्वद्भिः विद्वस् pos=a,g=m,c=3,n=p
शक्तैः शक् pos=va,g=m,c=3,n=p,f=part
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin
स्निग्धैः स्निग्ध pos=a,g=m,c=3,n=p
pos=i
नीति नीति pos=n,comp=y
विन्यासान् विन्यास pos=n,g=m,c=2,n=p
मूर्खान् मूर्ख pos=a,g=m,c=2,n=p
सर्वत्र सर्वत्र pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin