Original

मन्त्रमूला नयाः सर्वे चाराश्च भरतर्षभ ।सुमन्त्रितैर्नयैः सिद्धिस्तद्विदैः सह मन्त्रयेत् ॥ ४३ ॥

Segmented

मन्त्र-मूलाः नयाः सर्वे चाराः च भरत-ऋषभ सु मन्त्रितैः नयैः सिद्धिस् तद्-विदैः सह मन्त्रयेत्

Analysis

Word Lemma Parse
मन्त्र मन्त्र pos=n,comp=y
मूलाः मूल pos=n,g=m,c=1,n=p
नयाः नय pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
चाराः चार pos=n,g=m,c=1,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सु सु pos=i
मन्त्रितैः मन्त्रय् pos=va,g=m,c=3,n=p,f=part
नयैः नय pos=n,g=m,c=3,n=p
सिद्धिस् सिद्धि pos=n,g=f,c=1,n=s
तद् तद् pos=n,comp=y
विदैः विद pos=a,g=m,c=3,n=p
सह सह pos=i
मन्त्रयेत् मन्त्रय् pos=v,p=3,n=s,l=vidhilin