Original

साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च ।साधनीयानि कार्याणि समासव्यासयोगतः ॥ ४२ ॥

Segmented

साम्ना दानेन भेदेन दण्डेन उपेक्षणेन च साधनीयानि कार्याणि समास-व्यास-योगात्

Analysis

Word Lemma Parse
साम्ना सामन् pos=n,g=n,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
भेदेन भेद pos=n,g=m,c=3,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
उपेक्षणेन उपेक्षण pos=n,g=n,c=3,n=s
pos=i
साधनीयानि साध् pos=va,g=n,c=1,n=p,f=krtya
कार्याणि कार्य pos=n,g=n,c=1,n=p
समास समास pos=n,comp=y
व्यास व्यास pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s