Original

राज्ञामुपायाश्चत्वारो बुद्धिमन्त्रः पराक्रमः ।निग्रहानुग्रहौ चैव दाक्ष्यं तत्कार्यसाधनम् ॥ ४१ ॥

Segmented

राज्ञाम् उपायाः चत्वारो बुद्धि-मन्त्रः पराक्रमः निग्रह-अनुग्रहौ च एव दाक्ष्यम् तद्-कार्य-साधनम्

Analysis

Word Lemma Parse
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
उपायाः उपाय pos=n,g=m,c=1,n=p
चत्वारो चतुर् pos=n,g=m,c=1,n=p
बुद्धि बुद्धि pos=n,comp=y
मन्त्रः मन्त्र pos=n,g=m,c=1,n=s
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
निग्रह निग्रह pos=n,comp=y
अनुग्रहौ अनुग्रह pos=n,g=m,c=1,n=d
pos=i
एव एव pos=i
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
कार्य कार्य pos=n,comp=y
साधनम् साधन pos=n,g=n,c=1,n=s