Original

तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च ।नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा ॥ ४० ॥

Segmented

तस्माद् देशे च दुर्गे च शत्रु-मित्र-बलेषु च नित्यम् चारेण बोद्धव्यम् स्थानम् वृद्धिः क्षयस् तथा

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
देशे देश pos=n,g=m,c=7,n=s
pos=i
दुर्गे दुर्ग pos=n,g=n,c=7,n=s
pos=i
शत्रु शत्रु pos=n,comp=y
मित्र मित्र pos=n,comp=y
बलेषु बल pos=n,g=m,c=7,n=p
pos=i
नित्यम् नित्यम् pos=i
चारेण चार pos=n,g=m,c=3,n=s
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
स्थानम् स्थान pos=n,g=n,c=1,n=s
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
क्षयस् क्षय pos=n,g=m,c=1,n=s
तथा तथा pos=i