Original

तद्रूपं कदलीषण्डं छादयन्नमितद्युतिः ।गिरेश्चोच्छ्रयमागम्य तस्थौ तत्र स वानरः ॥ ४ ॥

Segmented

तद् रूपम् कदली-षण्डम् छादयन्न् अमित-द्युतिः गिरेः च उच्छ्रयम् आगम्य तस्थौ तत्र स वानरः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
कदली कदल pos=n,comp=y
षण्डम् षण्ड pos=n,g=m,c=2,n=s
छादयन्न् छादय् pos=va,g=m,c=1,n=s,f=part
अमित अमित pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
pos=i
उच्छ्रयम् उच्छ्रय pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
तस्थौ स्था pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
तद् pos=n,g=m,c=1,n=s
वानरः वानर pos=n,g=m,c=1,n=s