Original

निग्रहानुग्रहैः सम्यग्यदा राजा प्रवर्तते ।तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ॥ ३९ ॥

Segmented

निग्रह-अनुग्रहैः सम्यग् यदा राजा प्रवर्तते तदा भवति लोकस्य मर्यादा सु व्यवस्थिता

Analysis

Word Lemma Parse
निग्रह निग्रह pos=n,comp=y
अनुग्रहैः अनुग्रह pos=n,g=m,c=3,n=p
सम्यग् सम्यक् pos=i
यदा यदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
लोकस्य लोक pos=n,g=m,c=6,n=s
मर्यादा मर्यादा pos=n,g=f,c=1,n=s
सु सु pos=i
व्यवस्थिता व्यवस्था pos=va,g=f,c=1,n=s,f=part