Original

वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः ।सुस्थितः शास्ति दण्डेन व्यसनी परिभूयते ॥ ३८ ॥

Segmented

वृद्धैः संमन्त्र्य सद्भिः च बुद्धिमद्भिः श्रुत-अन्वितैः सुस्थितः शास्ति दण्डेन व्यसनी परिभूयते

Analysis

Word Lemma Parse
वृद्धैः वृद्ध pos=a,g=m,c=3,n=p
संमन्त्र्य सम्मन्त्रय् pos=vi
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
pos=i
बुद्धिमद्भिः बुद्धिमत् pos=a,g=m,c=3,n=p
श्रुत श्रुत pos=n,comp=y
अन्वितैः अन्वित pos=a,g=m,c=3,n=p
सुस्थितः सुस्थित pos=a,g=m,c=1,n=s
शास्ति शास् pos=v,p=3,n=s,l=lat
दण्डेन दण्ड pos=n,g=m,c=3,n=s
व्यसनी व्यसनिन् pos=a,g=m,c=1,n=s
परिभूयते परिभू pos=v,p=3,n=s,l=lat