Original

क्षत्रधर्मोऽत्र कौन्तेय तव धर्माभिरक्षणम् ।स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः ॥ ३७ ॥

Segmented

क्षत्र-धर्मः ऽत्र कौन्तेय तव धर्म-अभिरक्षणम् स्वधर्मम् प्रतिपद्यस्व विनीतो नियमित-इन्द्रियः

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
अभिरक्षणम् अभिरक्षण pos=n,g=n,c=1,n=s
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
प्रतिपद्यस्व प्रतिपद् pos=v,p=2,n=s,l=lot
विनीतो विनी pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s