Original

शुश्रूषा तु द्विजातीनां शूद्राणां धर्म उच्यते ।भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिनाम् ॥ ३६ ॥

Segmented

शुश्रूषा तु द्विजातीनाम् शूद्राणाम् धर्म उच्यते भैक्ष-होम-व्रतैः हीनास् तथा एव गुरु-वासिनाम्

Analysis

Word Lemma Parse
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
तु तु pos=i
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
शूद्राणाम् शूद्र pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
भैक्ष भैक्ष pos=n,comp=y
होम होम pos=n,comp=y
व्रतैः व्रत pos=n,g=n,c=3,n=p
हीनास् हा pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
एव एव pos=i
गुरु गुरु pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p