Original

द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णिकः ।यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः ॥ ३४ ॥

Segmented

द्विजानाम् अमृतम् धर्मो हि एकः च एव ऐकवर्णिकः यज्ञ-अध्ययन-दाना त्रयः साधारणाः स्मृताः

Analysis

Word Lemma Parse
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
अमृतम् अमृत pos=n,g=n,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
एकः एक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ऐकवर्णिकः ऐकवर्णिक pos=a,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
दाना दान pos=n,g=n,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
साधारणाः साधारण pos=a,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part