Original

वार्ताधर्मे ह्यवर्तन्त्यो विनश्येयुरिमाः प्रजाः ।सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः ॥ ३३ ॥

Segmented

वार्त्ता-धर्मे ह्यवर्तन्त्यो विनश्येयुः इमाः सुप्रवृत्तैस् त्रिभिः हि एतैः धर्मैः सूयन्ति वै प्रजाः

Analysis

Word Lemma Parse
वार्त्ता वार्त्ता pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
ह्यवर्तन्त्यो विनश् pos=v,p=3,n=p,l=vidhilin
विनश्येयुः इदम् pos=n,g=f,c=1,n=p
इमाः प्रजा pos=n,g=f,c=1,n=p
सुप्रवृत्तैस् सुप्रवृत्त pos=a,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
हि हि pos=i
एतैः एतद् pos=n,g=m,c=3,n=p
धर्मैः धर्म pos=n,g=m,c=3,n=p
सूयन्ति सू pos=v,p=3,n=p,l=lat
वै वै pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p