Original

सा चेद्धर्मक्रिया न स्यात्त्रयीधर्ममृते भुवि ।दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत् ॥ ३२ ॥

Segmented

सा चेद् धर्म-क्रिया न स्यात् त्रयी-धर्मम् ऋते भुवि दण्डनीतिम् ऋते च अपि निर्मर्यादम् इदम् भवेत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
चेद् चेद् pos=i
धर्म धर्म pos=n,comp=y
क्रिया क्रिया pos=n,g=f,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
त्रयी त्रयी pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
भुवि भू pos=n,g=f,c=7,n=s
दण्डनीतिम् दण्डनीति pos=n,g=f,c=2,n=s
ऋते ऋत pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
निर्मर्यादम् निर्मर्याद pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin