Original

त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम् ।ताभिः सम्यक्प्रयुक्ताभिर्लोकयात्रा विधीयते ॥ ३१ ॥

Segmented

त्रयी वार्त्ता दण्डनीतिस् तिस्रो विद्या विजानताम् ताभिः सम्यक् प्रयुक्ताभिः लोकयात्रा विधीयते

Analysis

Word Lemma Parse
त्रयी त्रयी pos=n,g=f,c=1,n=s
वार्त्ता वार्त्ता pos=n,g=f,c=1,n=s
दण्डनीतिस् दण्डनीति pos=n,g=f,c=1,n=s
तिस्रो त्रि pos=n,g=f,c=1,n=p
विद्या विद्या pos=n,g=f,c=1,n=p
विजानताम् विज्ञा pos=va,g=m,c=6,n=p,f=part
ताभिः तद् pos=n,g=f,c=3,n=p
सम्यक् सम्यक् pos=i
प्रयुक्ताभिः प्रयुज् pos=va,g=f,c=3,n=p,f=part
लोकयात्रा लोकयात्रा pos=n,g=f,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat