Original

पण्याकरवणिज्याभिः कृष्याथो योनिपोषणैः ।वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः ॥ ३० ॥

Segmented

पण्य-आकर-वणिज्याभिः कृष्या अथो योनि-पोषणैः वार्त्तया धार्यते सर्वम् धर्मैः एतैः द्विजातिभिः

Analysis

Word Lemma Parse
पण्य पण्य pos=n,comp=y
आकर आकर pos=n,comp=y
वणिज्याभिः वणिज्य pos=n,g=f,c=3,n=p
कृष्या कृषि pos=n,g=f,c=3,n=s
अथो अथो pos=i
योनि योनि pos=n,comp=y
पोषणैः पोषण pos=n,g=n,c=3,n=p
वार्त्तया वार्त्ता pos=n,g=f,c=3,n=s
धार्यते धारय् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
धर्मैः धर्म pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p