Original

आचारसंभवो धर्मो धर्माद्वेदाः समुत्थिताः ।वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ॥ २८ ॥

Segmented

आचार-सम्भवः धर्मो धर्माद् वेदाः समुत्थिताः वेदैः यज्ञाः समुत्पन्ना यज्ञैः देवाः प्रतिष्ठिताः

Analysis

Word Lemma Parse
आचार आचार pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
धर्माद् धर्म pos=n,g=m,c=5,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
समुत्थिताः समुत्था pos=va,g=m,c=1,n=p,f=part
वेदैः वेद pos=n,g=m,c=3,n=p
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
समुत्पन्ना समुत्पद् pos=va,g=m,c=1,n=p,f=part
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
देवाः देव pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part