Original

मा तात साहसं कार्षीः स्वधर्ममनुपालय ।स्वधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च ॥ २५ ॥

Segmented

मा तात साहसम् कार्षीः स्वधर्मम् अनुपालय स्वधर्म-स्थः परम् धर्मम् बुध्यस्व आगमयस्व च

Analysis

Word Lemma Parse
मा मा pos=i
तात तात pos=n,g=m,c=8,n=s
साहसम् साहस pos=n,g=n,c=2,n=s
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
अनुपालय अनुपालय् pos=v,p=2,n=s,l=lot
स्वधर्म स्वधर्म pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
परम् पर pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
बुध्यस्व बुध् pos=v,p=2,n=s,l=lot
आगमयस्व आगमय् pos=v,p=2,n=s,l=lot
pos=i