Original

एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते ।द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः ॥ २२ ॥

Segmented

एष पन्थाः कुरु-श्रेष्ठ सौगन्धिक-वनाय ते द्रक्ष्यसे धनद-उद्यानम् रक्षितम् यक्ष-राक्षसैः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सौगन्धिक सौगन्धिक pos=n,comp=y
वनाय वन pos=n,g=n,c=4,n=s
ते त्वद् pos=n,g=,c=6,n=s
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
धनद धनद pos=n,comp=y
उद्यानम् उद्यान pos=n,g=n,c=2,n=s
रक्षितम् रक्ष् pos=va,g=n,c=2,n=s,f=part
यक्ष यक्ष pos=n,comp=y
राक्षसैः राक्षस pos=n,g=m,c=3,n=p