Original

तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः ।अरिष्टं क्षेममध्वानं वायुना परिरक्षितः ॥ २१ ॥

Segmented

तद् गच्छ विपुल-प्रज्ञैः भ्रातुः प्रिय-हिते रतः अरिष्टम् क्षेमम् अध्वानम् वायुना परिरक्षितः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
विपुल विपुल pos=a,comp=y
प्रज्ञैः प्रज्ञ pos=a,g=m,c=8,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
अरिष्टम् अरिष्ट pos=a,g=m,c=2,n=s
क्षेमम् क्षेम pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
वायुना वायु pos=n,g=m,c=3,n=s
परिरक्षितः परिरक्ष् pos=va,g=m,c=1,n=s,f=part