Original

तेन वीरेण हत्वा तु सगणं राक्षसाधिपम् ।आनीता स्वपुरं सीता लोके कीर्तिश्च स्थापिता ॥ २० ॥

Segmented

तेन वीरेण हत्वा तु स गणम् राक्षस-अधिपम् आनीता स्व-पुरम् सीता लोके कीर्तिः च स्थापिता

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
हत्वा हन् pos=vi
तु तु pos=i
pos=i
गणम् गण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
आनीता आनी pos=va,g=f,c=1,n=s,f=part
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
स्थापिता स्थापय् pos=va,g=f,c=1,n=s,f=part