Original

वैशंपायन उवाच ।एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवंगमः ।तद्रूपं दर्शयामास यद्वै सागरलङ्घने ॥ २ ॥

Segmented

वैशम्पायन उवाच एवम् उक्तस् तु भीमेन स्मितम् कृत्वा प्लवंगमः तद् रूपम् दर्शयामास यद् वै सागर-लङ्घने

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
स्मितम् स्मित pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
प्लवंगमः प्लवंगम pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
वै वै pos=i
सागर सागर pos=n,comp=y
लङ्घने लङ्घन pos=n,g=n,c=7,n=s