Original

मया तु तस्मिन्निहते रावणे लोककण्टके ।कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम् ॥ १९ ॥

Segmented

मया तु तस्मिन् निहते रावणे लोक-कण्टके कीर्तिः नश्येद् राघवस्य तत एतद् उपेक्षितम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
रावणे रावण pos=n,g=m,c=7,n=s
लोक लोक pos=n,comp=y
कण्टके कण्टक pos=n,g=m,c=7,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
नश्येद् नश् pos=v,p=3,n=s,l=vidhilin
राघवस्य राघव pos=n,g=m,c=6,n=s
तत ततस् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
उपेक्षितम् उपेक्ष् pos=va,g=n,c=1,n=s,f=part