Original

एवमुक्तस्तु भीमेन हनूमान्प्लवगर्षभः ।प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा ॥ १७ ॥

Segmented

एवम् उक्तस् तु भीमेन हनूमान् प्लवग-ऋषभः प्रत्युवाच ततो वाक्यम् स्निग्ध-गम्भीरया गिरा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
प्लवग प्लवग pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
स्निग्ध स्निग्ध pos=a,comp=y
गम्भीरया गम्भीर pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s