Original

न हि ते किंचिदप्राप्यं मारुतात्मज विद्यते ।तव नैकस्य पर्याप्तो रावणः सगणो युधि ॥ १६ ॥

Segmented

न हि ते किंचिद् अ प्राप्तव्यम् मारुतात्मज विद्यते तव न एकस्य पर्याप्तो रावणः स गणः युधि

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=4,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
प्राप्तव्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
मारुतात्मज मारुतात्मज pos=n,g=m,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एकस्य एक pos=n,g=m,c=6,n=s
पर्याप्तो पर्याप् pos=va,g=m,c=1,n=s,f=part
रावणः रावण pos=n,g=m,c=1,n=s
pos=i
गणः गण pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s