Original

त्वमेव शक्तस्तां लङ्कां सयोधां सहवाहनाम् ।स्वबाहुबलमाश्रित्य विनाशयितुमोजसा ॥ १५ ॥

Segmented

त्वम् एव शक्तस् ताम् लङ्काम् स योधाम् सह वाहनाम् स्व-बाहु-बलम् आश्रित्य विनाशयितुम् ओजसा

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
शक्तस् शक् pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
pos=i
योधाम् योध pos=n,g=f,c=2,n=s
सह सह pos=i
वाहनाम् वाहन pos=n,g=f,c=2,n=s
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
विनाशयितुम् विनाशय् pos=vi
ओजसा ओजस् pos=n,g=n,c=3,n=s