Original

विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै ।यद्रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात् ॥ १४ ॥

Segmented

विस्मयः च एव मे वीर सु महान् मनसो ऽद्य वै यद् रामस् त्वयि पार्श्व-स्थे स्वयम् रावणम् अभ्यगात्

Analysis

Word Lemma Parse
विस्मयः विस्मय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
मनसो मनस् pos=n,g=n,c=6,n=s
ऽद्य अद्य pos=i
वै वै pos=i
यद् यत् pos=i
रामस् राम pos=n,g=m,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
पार्श्व पार्श्व pos=n,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
स्वयम् स्वयम् pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun