Original

न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम् ।अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम् ॥ १३ ॥

Segmented

न हि शक्नोमि त्वाम् द्रष्टुम् दिवाकरम् इव उदितम् अप्रमेयम् अनाधृष्यम् मैनाकम् इव पर्वतम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्रष्टुम् दृश् pos=vi
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s
इव इव pos=i
उदितम् उदि pos=va,g=m,c=2,n=s,f=part
अप्रमेयम् अप्रमेय pos=a,g=m,c=2,n=s
अनाधृष्यम् अनाधृष्य pos=a,g=m,c=2,n=s
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s