Original

प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः ।कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् ॥ ११ ॥

Segmented

प्रत्युवाच ततो भीमः सम्प्रहृः-तनूरुहः कृताञ्जलिः अदीन-आत्मा हनूमन्तम् अवस्थितम्

Analysis

Word Lemma Parse
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
तनूरुहः तनूरुह pos=n,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part