Original

तदद्भुतं महारौद्रं विन्ध्यमन्दरसंनिभम् ।दृष्ट्वा हनूमतो वर्ष्म संभ्रान्तः पवनात्मजः ॥ १० ॥

Segmented

तद् अद्भुतम् महा-रौद्रम् विन्ध्य-मन्दर-संनिभम् दृष्ट्वा हनूमतो वर्ष्म संभ्रान्तः पवनात्मजः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
विन्ध्य विन्ध्य pos=n,comp=y
मन्दर मन्दर pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
हनूमतो हनुमन्त् pos=n,g=,c=6,n=s
वर्ष्म वर्ष्मन् pos=n,g=n,c=2,n=s
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s