Original

भीम उवाच ।पूर्वरूपमदृष्ट्वा ते न यास्यामि कथंचन ।यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना ॥ १ ॥

Segmented

भीम उवाच पूर्व-रूपम् अदृष्ट्वा ते न यास्यामि कथंचन यदि ते ऽहम् अनुग्राह्यो दर्शय आत्मानम् आत्मना

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पूर्व पूर्व pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
अदृष्ट्वा अदृष्ट्वा pos=i
ते त्वद् pos=n,g=,c=6,n=s
pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
कथंचन कथंचन pos=i
यदि यदि pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अनुग्राह्यो अनुग्रह् pos=va,g=m,c=1,n=s,f=krtya
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s