Original

इमान्यमृतकल्पानि मूलानि च फलानि च ।भक्षयित्वा निवर्तस्व ग्राह्यं यदि वचो मम ॥ ८१ ॥

Segmented

इमानि अमृत-कल्पानि मूलानि च फलानि च भक्षयित्वा निवर्तस्व ग्राह्यम् यदि वचो मम

Analysis

Word Lemma Parse
इमानि इदम् pos=n,g=n,c=2,n=p
अमृत अमृत pos=n,comp=y
कल्पानि कल्प pos=n,g=n,c=2,n=p
मूलानि मूल pos=n,g=n,c=2,n=p
pos=i
फलानि फल pos=n,g=n,c=2,n=p
pos=i
भक्षयित्वा भक्षय् pos=vi
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
यदि यदि pos=i
वचो वचस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s