Original

कारुण्यात्सौहृदाच्चैव वारये त्वां महाबल ।नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो ॥ ८० ॥

Segmented

कारुण्यात् सौहृदात् च एव वारये त्वाम् महा-बल न अतस् परम् त्वया शक्यम् गन्तुम् आशु असि-हि प्रभो

Analysis

Word Lemma Parse
कारुण्यात् कारुण्य pos=n,g=n,c=5,n=s
सौहृदात् सौहृद pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
वारये वारय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s
pos=i
अतस् अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
गन्तुम् गम् pos=vi
आशु आशु pos=a,g=n,c=2,n=s
असि असि pos=n,comp=y
हि हि pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s