Original

अतः परमगम्योऽयं पर्वतः सुदुरारुहः ।विना सिद्धगतिं वीर गतिरत्र न विद्यते ॥ ७९ ॥

Segmented

अतः परम-गन्तव्यः ऽयम् पर्वतः सु दुरारुहः विना सिद्ध-गतिम् वीर गतिः अत्र न विद्यते

Analysis

Word Lemma Parse
अतः अतस् pos=i
परम परम pos=a,comp=y
गन्तव्यः गम् pos=va,g=m,c=1,n=s,f=krtya
ऽयम् इदम् pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
सु सु pos=i
दुरारुहः दुरारुह pos=a,g=m,c=1,n=s
विना विना pos=i
सिद्ध सिद्ध pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
गतिः गति pos=n,g=f,c=1,n=s
अत्र अत्र pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat