Original

ब्रूहि कस्त्वं किमर्थं वा वनं त्वमिदमागतः ।वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि ॥ ७८ ॥

Segmented

ब्रूहि कस् त्वम् किमर्थम् वा वनम् त्वम् इदम् आगतः वर्जितम् मानुषैः भावैस् तथा एव पुरुषैः अपि

Analysis

Word Lemma Parse
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
कस् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
वा वा pos=i
वनम् वन pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
वर्जितम् वर्जय् pos=va,g=n,c=2,n=s,f=part
मानुषैः मानुष pos=a,g=m,c=3,n=p
भावैस् भाव pos=n,g=m,c=3,n=p
तथा तथा pos=i
एव एव pos=i
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
अपि अपि pos=i