Original

न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया ।अल्पबुद्धितया वन्यानुत्सादयसि यन्मृगान् ॥ ७७ ॥

Segmented

न त्वम् धर्मम् विजानासि वृद्धा न उपासिताः त्वया अल्प-बुद्धितया वन्यान् उत्सादयसि यन् मृगान्

Analysis

Word Lemma Parse
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
विजानासि विज्ञा pos=v,p=2,n=s,l=lat
वृद्धा वृद्ध pos=a,g=m,c=1,n=p
pos=i
उपासिताः उपास् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अल्प अल्प pos=a,comp=y
बुद्धितया बुद्धिता pos=n,g=f,c=3,n=s
वन्यान् वन्य pos=a,g=m,c=2,n=p
उत्सादयसि उत्सादय् pos=v,p=2,n=s,l=lat
यन् यत् pos=i
मृगान् मृग pos=n,g=m,c=2,n=p