Original

मनुष्या बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु ।क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु ।धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ ७६ ॥

Segmented

मनुष्या बुद्धि-सम्पन्नाः दयाम् कुर्वन्ति जन्तुषु क्रूरेषु कर्मसु कथम् देह-वाच्-चित्त-दूषिन् धर्म-घातिन् सज्जन्ते बुद्धिमन्तो भवद्विधाः

Analysis

Word Lemma Parse
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
बुद्धि बुद्धि pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
दयाम् दया pos=n,g=f,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
जन्तुषु जन्तु pos=n,g=m,c=7,n=p
क्रूरेषु क्रूर pos=a,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
कथम् कथम् pos=i
देह देह pos=n,comp=y
वाच् वाच् pos=n,comp=y
चित्त चित्त pos=n,comp=y
दूषिन् दूषिन् pos=a,g=n,c=7,n=p
धर्म धर्म pos=n,comp=y
घातिन् घातिन् pos=a,g=n,c=7,n=p
सज्जन्ते सञ्ज् pos=v,p=3,n=p,l=lat
बुद्धिमन्तो बुद्धिमत् pos=a,g=m,c=1,n=p
भवद्विधाः भवद्विध pos=a,g=m,c=1,n=p