Original

ननु नाम त्वया कार्या दया भूतेषु जानता ।वयं धर्मं न जानीमस्तिर्यग्योनिं समाश्रिताः ॥ ७५ ॥

Segmented

ननु नाम त्वया कार्या दया भूतेषु जानता वयम् धर्मम् न जानीमस् तिर्यग्योनिम् समाश्रिताः

Analysis

Word Lemma Parse
ननु ननु pos=i
नाम नाम pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
दया दया pos=n,g=f,c=1,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
जानता ज्ञा pos=va,g=m,c=3,n=s,f=part
वयम् मद् pos=n,g=,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
जानीमस् ज्ञा pos=v,p=1,n=p,l=lat
तिर्यग्योनिम् तिर्यग्योनि pos=n,g=f,c=2,n=s
समाश्रिताः समाश्रि pos=va,g=m,c=1,n=p,f=part