Original

स्मितेनाभाष्य कौन्तेयं वानरो नरमब्रवीत् ।किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः ॥ ७४ ॥

Segmented

स्मितेन आभाष्य कौन्तेयम् वानरो नरम् अब्रवीत् किमर्थम् सरुजस् ते ऽहम् सुख-सुप्तः प्रबोधितः

Analysis

Word Lemma Parse
स्मितेन स्मित pos=n,g=n,c=3,n=s
आभाष्य आभाष् pos=vi
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
वानरो वानर pos=n,g=m,c=1,n=s
नरम् नर pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
सरुजस् सरुज pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सुख सुख pos=n,comp=y
सुप्तः स्वप् pos=va,g=m,c=1,n=s,f=part
प्रबोधितः प्रबोधय् pos=va,g=m,c=1,n=s,f=part