Original

तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः ।हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने ।अवैक्षदथ सावज्ञं लोचनैर्मधुपिङ्गलैः ॥ ७३ ॥

Segmented

तेन शब्देन भीमस्य वित्रेसुः मृग-पक्षिणः हनूमांः च महा-सत्त्वः ईषद् उन्मील्य लोचने अवैक्षद् अथ स अवज्ञम् लोचनैः मधु-पिङ्गलैः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
वित्रेसुः वित्रस् pos=v,p=3,n=p,l=lit
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
हनूमांः हनुमन्त् pos=n,g=,c=1,n=s
pos=i
महा महत् pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
ईषद् ईषत् pos=i
उन्मील्य उन्मील् pos=vi
लोचने लोचन pos=n,g=n,c=2,n=d
अवैक्षद् अवेक्ष् pos=v,p=3,n=s,l=lan
अथ अथ pos=i
pos=i
अवज्ञम् अवज्ञा pos=n,g=n,c=2,n=s
लोचनैः लोचन pos=n,g=n,c=3,n=p
मधु मधु pos=a,comp=y
पिङ्गलैः पिङ्गल pos=a,g=n,c=3,n=p