Original

अथोपसृत्य तरसा भीमो भीमपराक्रमः ।सिंहनादं समकरोद्बोधयिष्यन्कपिं तदा ॥ ७२ ॥

Segmented

अथ उपसृत्य तरसा भीमो भीम-पराक्रमः सिंह-नादम् समकरोद् बोधयिष्यन् कपिम् तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
उपसृत्य उपसृ pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
समकरोद् संकृ pos=v,p=3,n=s,l=lan
बोधयिष्यन् बोधय् pos=va,g=m,c=1,n=s,f=part
कपिम् कपि pos=n,g=m,c=2,n=s
तदा तदा pos=i