Original

निरीक्षन्तमवित्रस्तं लोचनैर्मधुपिङ्गलैः ।तं वानरवरं वीरमतिकायं महाबलम् ॥ ७१ ॥

Segmented

निरीक्षन्तम् अवित्रस्तम् लोचनैः मधु-पिङ्गलैः तम् वानर-वरम् वीरम् अतिकायम् महा-बलम्

Analysis

Word Lemma Parse
निरीक्षन्तम् निरीक्ष् pos=va,g=m,c=2,n=s,f=part
अवित्रस्तम् अवित्रस्त pos=a,g=m,c=2,n=s
लोचनैः लोचन pos=n,g=n,c=3,n=p
मधु मधु pos=a,comp=y
पिङ्गलैः पिङ्गल pos=a,g=n,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
अतिकायम् अतिकाय pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s