Original

रक्तोष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्भ्रुवम् ।वदनं वृत्तदंष्ट्राग्रं रश्मिवन्तमिवोडुपम् ॥ ६८ ॥

Segmented

ताम्र-जिह्वा-आस्यम् रक्त-कर्णम् चलत्-भ्रुवम् वदनम् वृत्त-दंष्ट्र-अग्रम् रश्मिवन्तम् इव उडुपम्

Analysis

Word Lemma Parse
ताम्र ताम्र pos=n,comp=y
जिह्वा जिह्वा pos=n,comp=y
आस्यम् आस्य pos=n,g=m,c=2,n=s
रक्त रक्त pos=a,comp=y
कर्णम् कर्ण pos=n,g=m,c=2,n=s
चलत् चल् pos=va,comp=y,f=part
भ्रुवम् भ्रू pos=n,g=f,c=2,n=s
वदनम् वदन pos=n,g=n,c=1,n=s
वृत्त वृत्त pos=a,comp=y
दंष्ट्र दंष्ट्र pos=n,comp=y
अग्रम् अग्र pos=n,g=m,c=2,n=s
रश्मिवन्तम् रश्मिवत् pos=a,g=m,c=2,n=s
इव इव pos=i
उडुपम् उडुप pos=n,g=m,c=2,n=s