Original

किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च ।लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् ॥ ६७ ॥

Segmented

किंचिच् च आभुज्-शीर्षेन दीर्घ-रोम-आचितेन च लाङ्गूलेन ऊर्ध्व-गतिना ध्वजेन इव विराजितम्

Analysis

Word Lemma Parse
किंचिच् कश्चित् pos=n,g=n,c=2,n=s
pos=i
आभुज् आभुज् pos=va,comp=y,f=part
शीर्षेन शीर्ष pos=n,g=n,c=3,n=s
दीर्घ दीर्घ pos=a,comp=y
रोम रोमन् pos=n,comp=y
आचितेन आञ्च् pos=va,g=n,c=3,n=s,f=part
pos=i
लाङ्गूलेन लाङ्गूल pos=n,g=n,c=3,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
गतिना गति pos=n,g=n,c=3,n=s
ध्वजेन ध्वज pos=n,g=m,c=3,n=s
इव इव pos=i
विराजितम् विराज् pos=va,g=m,c=2,n=s,f=part