Original

स भीमसेनस्तं श्रुत्वा संप्रहृष्टतनूरुहः ।शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् ॥ ६३ ॥

Segmented

स भीमसेनस् तम् श्रुत्वा सम्प्रहृः-तनूरुहः शब्द-प्रभवम् अन्विच्छंः चचार कदली-वनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमसेनस् भीमसेन pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
तनूरुहः तनूरुह pos=n,g=m,c=1,n=s
शब्द शब्द pos=n,comp=y
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
अन्विच्छंः अन्विष् pos=va,g=m,c=1,n=s,f=part
चचार चर् pos=v,p=3,n=s,l=lit
कदली कदल pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s